Declension table of ?kṣutpipāsitā

Deva

FeminineSingularDualPlural
Nominativekṣutpipāsitā kṣutpipāsite kṣutpipāsitāḥ
Vocativekṣutpipāsite kṣutpipāsite kṣutpipāsitāḥ
Accusativekṣutpipāsitām kṣutpipāsite kṣutpipāsitāḥ
Instrumentalkṣutpipāsitayā kṣutpipāsitābhyām kṣutpipāsitābhiḥ
Dativekṣutpipāsitāyai kṣutpipāsitābhyām kṣutpipāsitābhyaḥ
Ablativekṣutpipāsitāyāḥ kṣutpipāsitābhyām kṣutpipāsitābhyaḥ
Genitivekṣutpipāsitāyāḥ kṣutpipāsitayoḥ kṣutpipāsitānām
Locativekṣutpipāsitāyām kṣutpipāsitayoḥ kṣutpipāsitāsu

Adverb -kṣutpipāsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria