सुबन्तावली ?क्षुत्पिपासिता

Roma

स्त्रीएकद्विबहु
प्रथमाक्षुत्पिपासिता क्षुत्पिपासिते क्षुत्पिपासिताः
सम्बोधनम्क्षुत्पिपासिते क्षुत्पिपासिते क्षुत्पिपासिताः
द्वितीयाक्षुत्पिपासिताम् क्षुत्पिपासिते क्षुत्पिपासिताः
तृतीयाक्षुत्पिपासितया क्षुत्पिपासिताभ्याम् क्षुत्पिपासिताभिः
चतुर्थीक्षुत्पिपासितायै क्षुत्पिपासिताभ्याम् क्षुत्पिपासिताभ्यः
पञ्चमीक्षुत्पिपासितायाः क्षुत्पिपासिताभ्याम् क्षुत्पिपासिताभ्यः
षष्ठीक्षुत्पिपासितायाः क्षुत्पिपासितयोः क्षुत्पिपासितानाम्
सप्तमीक्षुत्पिपासितायाम् क्षुत्पिपासितयोः क्षुत्पिपासितासु

अव्यय ॰क्षुत्पिपासितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria