Declension table of kṣutpipāsita

Deva

NeuterSingularDualPlural
Nominativekṣutpipāsitam kṣutpipāsite kṣutpipāsitāni
Vocativekṣutpipāsita kṣutpipāsite kṣutpipāsitāni
Accusativekṣutpipāsitam kṣutpipāsite kṣutpipāsitāni
Instrumentalkṣutpipāsitena kṣutpipāsitābhyām kṣutpipāsitaiḥ
Dativekṣutpipāsitāya kṣutpipāsitābhyām kṣutpipāsitebhyaḥ
Ablativekṣutpipāsitāt kṣutpipāsitābhyām kṣutpipāsitebhyaḥ
Genitivekṣutpipāsitasya kṣutpipāsitayoḥ kṣutpipāsitānām
Locativekṣutpipāsite kṣutpipāsitayoḥ kṣutpipāsiteṣu

Compound kṣutpipāsita -

Adverb -kṣutpipāsitam -kṣutpipāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria