Declension table of kṣutpipāsā

Deva

FeminineSingularDualPlural
Nominativekṣutpipāsā kṣutpipāse kṣutpipāsāḥ
Vocativekṣutpipāse kṣutpipāse kṣutpipāsāḥ
Accusativekṣutpipāsām kṣutpipāse kṣutpipāsāḥ
Instrumentalkṣutpipāsayā kṣutpipāsābhyām kṣutpipāsābhiḥ
Dativekṣutpipāsāyai kṣutpipāsābhyām kṣutpipāsābhyaḥ
Ablativekṣutpipāsāyāḥ kṣutpipāsābhyām kṣutpipāsābhyaḥ
Genitivekṣutpipāsāyāḥ kṣutpipāsayoḥ kṣutpipāsānām
Locativekṣutpipāsāyām kṣutpipāsayoḥ kṣutpipāsāsu

Adverb -kṣutpipāsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria