Declension table of kṣuta

Deva

NeuterSingularDualPlural
Nominativekṣutam kṣute kṣutāni
Vocativekṣuta kṣute kṣutāni
Accusativekṣutam kṣute kṣutāni
Instrumentalkṣutena kṣutābhyām kṣutaiḥ
Dativekṣutāya kṣutābhyām kṣutebhyaḥ
Ablativekṣutāt kṣutābhyām kṣutebhyaḥ
Genitivekṣutasya kṣutayoḥ kṣutānām
Locativekṣute kṣutayoḥ kṣuteṣu

Compound kṣuta -

Adverb -kṣutam -kṣutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria