Declension table of kṣuradhāra

Deva

MasculineSingularDualPlural
Nominativekṣuradhāraḥ kṣuradhārau kṣuradhārāḥ
Vocativekṣuradhāra kṣuradhārau kṣuradhārāḥ
Accusativekṣuradhāram kṣuradhārau kṣuradhārān
Instrumentalkṣuradhāreṇa kṣuradhārābhyām kṣuradhāraiḥ kṣuradhārebhiḥ
Dativekṣuradhārāya kṣuradhārābhyām kṣuradhārebhyaḥ
Ablativekṣuradhārāt kṣuradhārābhyām kṣuradhārebhyaḥ
Genitivekṣuradhārasya kṣuradhārayoḥ kṣuradhārāṇām
Locativekṣuradhāre kṣuradhārayoḥ kṣuradhāreṣu

Compound kṣuradhāra -

Adverb -kṣuradhāram -kṣuradhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria