Declension table of ?kṣumpiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekṣumpiṣyamāṇā kṣumpiṣyamāṇe kṣumpiṣyamāṇāḥ
Vocativekṣumpiṣyamāṇe kṣumpiṣyamāṇe kṣumpiṣyamāṇāḥ
Accusativekṣumpiṣyamāṇām kṣumpiṣyamāṇe kṣumpiṣyamāṇāḥ
Instrumentalkṣumpiṣyamāṇayā kṣumpiṣyamāṇābhyām kṣumpiṣyamāṇābhiḥ
Dativekṣumpiṣyamāṇāyai kṣumpiṣyamāṇābhyām kṣumpiṣyamāṇābhyaḥ
Ablativekṣumpiṣyamāṇāyāḥ kṣumpiṣyamāṇābhyām kṣumpiṣyamāṇābhyaḥ
Genitivekṣumpiṣyamāṇāyāḥ kṣumpiṣyamāṇayoḥ kṣumpiṣyamāṇānām
Locativekṣumpiṣyamāṇāyām kṣumpiṣyamāṇayoḥ kṣumpiṣyamāṇāsu

Adverb -kṣumpiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria