सुबन्तावली ?क्षुम्पिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाक्षुम्पिष्यमाणा क्षुम्पिष्यमाणे क्षुम्पिष्यमाणाः
सम्बोधनम्क्षुम्पिष्यमाणे क्षुम्पिष्यमाणे क्षुम्पिष्यमाणाः
द्वितीयाक्षुम्पिष्यमाणाम् क्षुम्पिष्यमाणे क्षुम्पिष्यमाणाः
तृतीयाक्षुम्पिष्यमाणया क्षुम्पिष्यमाणाभ्याम् क्षुम्पिष्यमाणाभिः
चतुर्थीक्षुम्पिष्यमाणायै क्षुम्पिष्यमाणाभ्याम् क्षुम्पिष्यमाणाभ्यः
पञ्चमीक्षुम्पिष्यमाणायाः क्षुम्पिष्यमाणाभ्याम् क्षुम्पिष्यमाणाभ्यः
षष्ठीक्षुम्पिष्यमाणायाः क्षुम्पिष्यमाणयोः क्षुम्पिष्यमाणानाम्
सप्तमीक्षुम्पिष्यमाणायाम् क्षुम्पिष्यमाणयोः क्षुम्पिष्यमाणासु

अव्यय ॰क्षुम्पिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria