Declension table of kṣudrabuddhi

Deva

NeuterSingularDualPlural
Nominativekṣudrabuddhi kṣudrabuddhinī kṣudrabuddhīni
Vocativekṣudrabuddhi kṣudrabuddhinī kṣudrabuddhīni
Accusativekṣudrabuddhi kṣudrabuddhinī kṣudrabuddhīni
Instrumentalkṣudrabuddhinā kṣudrabuddhibhyām kṣudrabuddhibhiḥ
Dativekṣudrabuddhine kṣudrabuddhibhyām kṣudrabuddhibhyaḥ
Ablativekṣudrabuddhinaḥ kṣudrabuddhibhyām kṣudrabuddhibhyaḥ
Genitivekṣudrabuddhinaḥ kṣudrabuddhinoḥ kṣudrabuddhīnām
Locativekṣudrabuddhini kṣudrabuddhinoḥ kṣudrabuddhiṣu

Compound kṣudrabuddhi -

Adverb -kṣudrabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria