Declension table of kṣudrabuddhi

Deva

MasculineSingularDualPlural
Nominativekṣudrabuddhiḥ kṣudrabuddhī kṣudrabuddhayaḥ
Vocativekṣudrabuddhe kṣudrabuddhī kṣudrabuddhayaḥ
Accusativekṣudrabuddhim kṣudrabuddhī kṣudrabuddhīn
Instrumentalkṣudrabuddhinā kṣudrabuddhibhyām kṣudrabuddhibhiḥ
Dativekṣudrabuddhaye kṣudrabuddhibhyām kṣudrabuddhibhyaḥ
Ablativekṣudrabuddheḥ kṣudrabuddhibhyām kṣudrabuddhibhyaḥ
Genitivekṣudrabuddheḥ kṣudrabuddhyoḥ kṣudrabuddhīnām
Locativekṣudrabuddhau kṣudrabuddhyoḥ kṣudrabuddhiṣu

Compound kṣudrabuddhi -

Adverb -kṣudrabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria