Declension table of kṣudhānvita

Deva

NeuterSingularDualPlural
Nominativekṣudhānvitam kṣudhānvite kṣudhānvitāni
Vocativekṣudhānvita kṣudhānvite kṣudhānvitāni
Accusativekṣudhānvitam kṣudhānvite kṣudhānvitāni
Instrumentalkṣudhānvitena kṣudhānvitābhyām kṣudhānvitaiḥ
Dativekṣudhānvitāya kṣudhānvitābhyām kṣudhānvitebhyaḥ
Ablativekṣudhānvitāt kṣudhānvitābhyām kṣudhānvitebhyaḥ
Genitivekṣudhānvitasya kṣudhānvitayoḥ kṣudhānvitānām
Locativekṣudhānvite kṣudhānvitayoḥ kṣudhānviteṣu

Compound kṣudhānvita -

Adverb -kṣudhānvitam -kṣudhānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria