Declension table of kṣudhākula

Deva

NeuterSingularDualPlural
Nominativekṣudhākulam kṣudhākule kṣudhākulāni
Vocativekṣudhākula kṣudhākule kṣudhākulāni
Accusativekṣudhākulam kṣudhākule kṣudhākulāni
Instrumentalkṣudhākulena kṣudhākulābhyām kṣudhākulaiḥ
Dativekṣudhākulāya kṣudhākulābhyām kṣudhākulebhyaḥ
Ablativekṣudhākulāt kṣudhākulābhyām kṣudhākulebhyaḥ
Genitivekṣudhākulasya kṣudhākulayoḥ kṣudhākulānām
Locativekṣudhākule kṣudhākulayoḥ kṣudhākuleṣu

Compound kṣudhākula -

Adverb -kṣudhākulam -kṣudhākulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria