Declension table of kṣudhākula

Deva

MasculineSingularDualPlural
Nominativekṣudhākulaḥ kṣudhākulau kṣudhākulāḥ
Vocativekṣudhākula kṣudhākulau kṣudhākulāḥ
Accusativekṣudhākulam kṣudhākulau kṣudhākulān
Instrumentalkṣudhākulena kṣudhākulābhyām kṣudhākulaiḥ kṣudhākulebhiḥ
Dativekṣudhākulāya kṣudhākulābhyām kṣudhākulebhyaḥ
Ablativekṣudhākulāt kṣudhākulābhyām kṣudhākulebhyaḥ
Genitivekṣudhākulasya kṣudhākulayoḥ kṣudhākulānām
Locativekṣudhākule kṣudhākulayoḥ kṣudhākuleṣu

Compound kṣudhākula -

Adverb -kṣudhākulam -kṣudhākulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria