Declension table of kṣubdha

Deva

NeuterSingularDualPlural
Nominativekṣubdham kṣubdhe kṣubdhāni
Vocativekṣubdha kṣubdhe kṣubdhāni
Accusativekṣubdham kṣubdhe kṣubdhāni
Instrumentalkṣubdhena kṣubdhābhyām kṣubdhaiḥ
Dativekṣubdhāya kṣubdhābhyām kṣubdhebhyaḥ
Ablativekṣubdhāt kṣubdhābhyām kṣubdhebhyaḥ
Genitivekṣubdhasya kṣubdhayoḥ kṣubdhānām
Locativekṣubdhe kṣubdhayoḥ kṣubdheṣu

Compound kṣubdha -

Adverb -kṣubdham -kṣubdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria