Declension table of kṣubdha

Deva

MasculineSingularDualPlural
Nominativekṣubdhaḥ kṣubdhau kṣubdhāḥ
Vocativekṣubdha kṣubdhau kṣubdhāḥ
Accusativekṣubdham kṣubdhau kṣubdhān
Instrumentalkṣubdhena kṣubdhābhyām kṣubdhaiḥ kṣubdhebhiḥ
Dativekṣubdhāya kṣubdhābhyām kṣubdhebhyaḥ
Ablativekṣubdhāt kṣubdhābhyām kṣubdhebhyaḥ
Genitivekṣubdhasya kṣubdhayoḥ kṣubdhānām
Locativekṣubdhe kṣubdhayoḥ kṣubdheṣu

Compound kṣubdha -

Adverb -kṣubdham -kṣubdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria