Declension table of kṣuṇṇa

Deva

NeuterSingularDualPlural
Nominativekṣuṇṇam kṣuṇṇe kṣuṇṇāni
Vocativekṣuṇṇa kṣuṇṇe kṣuṇṇāni
Accusativekṣuṇṇam kṣuṇṇe kṣuṇṇāni
Instrumentalkṣuṇṇena kṣuṇṇābhyām kṣuṇṇaiḥ
Dativekṣuṇṇāya kṣuṇṇābhyām kṣuṇṇebhyaḥ
Ablativekṣuṇṇāt kṣuṇṇābhyām kṣuṇṇebhyaḥ
Genitivekṣuṇṇasya kṣuṇṇayoḥ kṣuṇṇānām
Locativekṣuṇṇe kṣuṇṇayoḥ kṣuṇṇeṣu

Compound kṣuṇṇa -

Adverb -kṣuṇṇam -kṣuṇṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria