Declension table of kṣobhya

Deva

NeuterSingularDualPlural
Nominativekṣobhyam kṣobhye kṣobhyāṇi
Vocativekṣobhya kṣobhye kṣobhyāṇi
Accusativekṣobhyam kṣobhye kṣobhyāṇi
Instrumentalkṣobhyeṇa kṣobhyābhyām kṣobhyaiḥ
Dativekṣobhyāya kṣobhyābhyām kṣobhyebhyaḥ
Ablativekṣobhyāt kṣobhyābhyām kṣobhyebhyaḥ
Genitivekṣobhyasya kṣobhyayoḥ kṣobhyāṇām
Locativekṣobhye kṣobhyayoḥ kṣobhyeṣu

Compound kṣobhya -

Adverb -kṣobhyam -kṣobhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria