Declension table of kṣobhya

Deva

MasculineSingularDualPlural
Nominativekṣobhyaḥ kṣobhyau kṣobhyāḥ
Vocativekṣobhya kṣobhyau kṣobhyāḥ
Accusativekṣobhyam kṣobhyau kṣobhyān
Instrumentalkṣobhyeṇa kṣobhyābhyām kṣobhyaiḥ kṣobhyebhiḥ
Dativekṣobhyāya kṣobhyābhyām kṣobhyebhyaḥ
Ablativekṣobhyāt kṣobhyābhyām kṣobhyebhyaḥ
Genitivekṣobhyasya kṣobhyayoḥ kṣobhyāṇām
Locativekṣobhye kṣobhyayoḥ kṣobhyeṣu

Compound kṣobhya -

Adverb -kṣobhyam -kṣobhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria