Declension table of ?kṣobhiṣyantī

Deva

FeminineSingularDualPlural
Nominativekṣobhiṣyantī kṣobhiṣyantyau kṣobhiṣyantyaḥ
Vocativekṣobhiṣyanti kṣobhiṣyantyau kṣobhiṣyantyaḥ
Accusativekṣobhiṣyantīm kṣobhiṣyantyau kṣobhiṣyantīḥ
Instrumentalkṣobhiṣyantyā kṣobhiṣyantībhyām kṣobhiṣyantībhiḥ
Dativekṣobhiṣyantyai kṣobhiṣyantībhyām kṣobhiṣyantībhyaḥ
Ablativekṣobhiṣyantyāḥ kṣobhiṣyantībhyām kṣobhiṣyantībhyaḥ
Genitivekṣobhiṣyantyāḥ kṣobhiṣyantyoḥ kṣobhiṣyantīnām
Locativekṣobhiṣyantyām kṣobhiṣyantyoḥ kṣobhiṣyantīṣu

Compound kṣobhiṣyanti - kṣobhiṣyantī -

Adverb -kṣobhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria