सुबन्तावली ?क्षोभिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाक्षोभिष्यन्ती क्षोभिष्यन्त्यौ क्षोभिष्यन्त्यः
सम्बोधनम्क्षोभिष्यन्ति क्षोभिष्यन्त्यौ क्षोभिष्यन्त्यः
द्वितीयाक्षोभिष्यन्तीम् क्षोभिष्यन्त्यौ क्षोभिष्यन्तीः
तृतीयाक्षोभिष्यन्त्या क्षोभिष्यन्तीभ्याम् क्षोभिष्यन्तीभिः
चतुर्थीक्षोभिष्यन्त्यै क्षोभिष्यन्तीभ्याम् क्षोभिष्यन्तीभ्यः
पञ्चमीक्षोभिष्यन्त्याः क्षोभिष्यन्तीभ्याम् क्षोभिष्यन्तीभ्यः
षष्ठीक्षोभिष्यन्त्याः क्षोभिष्यन्त्योः क्षोभिष्यन्तीनाम्
सप्तमीक्षोभिष्यन्त्याम् क्षोभिष्यन्त्योः क्षोभिष्यन्तीषु

समास क्षोभिष्यन्ति क्षोभिष्यन्ती

अव्यय ॰क्षोभिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria