Declension table of ?kṣobhayiṣyantī

Deva

FeminineSingularDualPlural
Nominativekṣobhayiṣyantī kṣobhayiṣyantyau kṣobhayiṣyantyaḥ
Vocativekṣobhayiṣyanti kṣobhayiṣyantyau kṣobhayiṣyantyaḥ
Accusativekṣobhayiṣyantīm kṣobhayiṣyantyau kṣobhayiṣyantīḥ
Instrumentalkṣobhayiṣyantyā kṣobhayiṣyantībhyām kṣobhayiṣyantībhiḥ
Dativekṣobhayiṣyantyai kṣobhayiṣyantībhyām kṣobhayiṣyantībhyaḥ
Ablativekṣobhayiṣyantyāḥ kṣobhayiṣyantībhyām kṣobhayiṣyantībhyaḥ
Genitivekṣobhayiṣyantyāḥ kṣobhayiṣyantyoḥ kṣobhayiṣyantīnām
Locativekṣobhayiṣyantyām kṣobhayiṣyantyoḥ kṣobhayiṣyantīṣu

Compound kṣobhayiṣyanti - kṣobhayiṣyantī -

Adverb -kṣobhayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria