सुबन्तावली ?क्षोभयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाक्षोभयिष्यन्ती क्षोभयिष्यन्त्यौ क्षोभयिष्यन्त्यः
सम्बोधनम्क्षोभयिष्यन्ति क्षोभयिष्यन्त्यौ क्षोभयिष्यन्त्यः
द्वितीयाक्षोभयिष्यन्तीम् क्षोभयिष्यन्त्यौ क्षोभयिष्यन्तीः
तृतीयाक्षोभयिष्यन्त्या क्षोभयिष्यन्तीभ्याम् क्षोभयिष्यन्तीभिः
चतुर्थीक्षोभयिष्यन्त्यै क्षोभयिष्यन्तीभ्याम् क्षोभयिष्यन्तीभ्यः
पञ्चमीक्षोभयिष्यन्त्याः क्षोभयिष्यन्तीभ्याम् क्षोभयिष्यन्तीभ्यः
षष्ठीक्षोभयिष्यन्त्याः क्षोभयिष्यन्त्योः क्षोभयिष्यन्तीनाम्
सप्तमीक्षोभयिष्यन्त्याम् क्षोभयिष्यन्त्योः क्षोभयिष्यन्तीषु

समास क्षोभयिष्यन्ति क्षोभयिष्यन्ती

अव्यय ॰क्षोभयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria