Declension table of ?kṣobhayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekṣobhayiṣyamāṇaḥ kṣobhayiṣyamāṇau kṣobhayiṣyamāṇāḥ
Vocativekṣobhayiṣyamāṇa kṣobhayiṣyamāṇau kṣobhayiṣyamāṇāḥ
Accusativekṣobhayiṣyamāṇam kṣobhayiṣyamāṇau kṣobhayiṣyamāṇān
Instrumentalkṣobhayiṣyamāṇena kṣobhayiṣyamāṇābhyām kṣobhayiṣyamāṇaiḥ kṣobhayiṣyamāṇebhiḥ
Dativekṣobhayiṣyamāṇāya kṣobhayiṣyamāṇābhyām kṣobhayiṣyamāṇebhyaḥ
Ablativekṣobhayiṣyamāṇāt kṣobhayiṣyamāṇābhyām kṣobhayiṣyamāṇebhyaḥ
Genitivekṣobhayiṣyamāṇasya kṣobhayiṣyamāṇayoḥ kṣobhayiṣyamāṇānām
Locativekṣobhayiṣyamāṇe kṣobhayiṣyamāṇayoḥ kṣobhayiṣyamāṇeṣu

Compound kṣobhayiṣyamāṇa -

Adverb -kṣobhayiṣyamāṇam -kṣobhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria