सुबन्तावली ?क्षोभयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाक्षोभयिष्यमाणः क्षोभयिष्यमाणौ क्षोभयिष्यमाणाः
सम्बोधनम्क्षोभयिष्यमाण क्षोभयिष्यमाणौ क्षोभयिष्यमाणाः
द्वितीयाक्षोभयिष्यमाणम् क्षोभयिष्यमाणौ क्षोभयिष्यमाणान्
तृतीयाक्षोभयिष्यमाणेन क्षोभयिष्यमाणाभ्याम् क्षोभयिष्यमाणैः क्षोभयिष्यमाणेभिः
चतुर्थीक्षोभयिष्यमाणाय क्षोभयिष्यमाणाभ्याम् क्षोभयिष्यमाणेभ्यः
पञ्चमीक्षोभयिष्यमाणात् क्षोभयिष्यमाणाभ्याम् क्षोभयिष्यमाणेभ्यः
षष्ठीक्षोभयिष्यमाणस्य क्षोभयिष्यमाणयोः क्षोभयिष्यमाणानाम्
सप्तमीक्षोभयिष्यमाणे क्षोभयिष्यमाणयोः क्षोभयिष्यमाणेषु

समास क्षोभयिष्यमाण

अव्यय ॰क्षोभयिष्यमाणम् ॰क्षोभयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria