Declension table of kṣmātalorvaśī

Deva

FeminineSingularDualPlural
Nominativekṣmātalorvaśī kṣmātalorvaśyau kṣmātalorvaśyaḥ
Vocativekṣmātalorvaśi kṣmātalorvaśyau kṣmātalorvaśyaḥ
Accusativekṣmātalorvaśīm kṣmātalorvaśyau kṣmātalorvaśīḥ
Instrumentalkṣmātalorvaśyā kṣmātalorvaśībhyām kṣmātalorvaśībhiḥ
Dativekṣmātalorvaśyai kṣmātalorvaśībhyām kṣmātalorvaśībhyaḥ
Ablativekṣmātalorvaśyāḥ kṣmātalorvaśībhyām kṣmātalorvaśībhyaḥ
Genitivekṣmātalorvaśyāḥ kṣmātalorvaśyoḥ kṣmātalorvaśīnām
Locativekṣmātalorvaśyām kṣmātalorvaśyoḥ kṣmātalorvaśīṣu

Compound kṣmātalorvaśi - kṣmātalorvaśī -

Adverb -kṣmātalorvaśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria