Declension table of kṣitāyus

Deva

FeminineSingularDualPlural
Nominativekṣitāyuḥ kṣitāyuṣau kṣitāyuṣaḥ
Vocativekṣitāyuḥ kṣitāyuṣau kṣitāyuṣaḥ
Accusativekṣitāyuṣam kṣitāyuṣau kṣitāyuṣaḥ
Instrumentalkṣitāyuṣā kṣitāyurbhyām kṣitāyurbhiḥ
Dativekṣitāyuṣe kṣitāyurbhyām kṣitāyurbhyaḥ
Ablativekṣitāyuṣaḥ kṣitāyurbhyām kṣitāyurbhyaḥ
Genitivekṣitāyuṣaḥ kṣitāyuṣoḥ kṣitāyuṣām
Locativekṣitāyuṣi kṣitāyuṣoḥ kṣitāyuḥṣu

Compound kṣitāyus -

Adverb -kṣitāyus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria