सुबन्तावली क्षीरोदकशायिन्

Roma

पुमान्एकद्विबहु
प्रथमाक्षीरोदकशायी क्षीरोदकशायिनौ क्षीरोदकशायिनः
सम्बोधनम्क्षीरोदकशायिन् क्षीरोदकशायिनौ क्षीरोदकशायिनः
द्वितीयाक्षीरोदकशायिनम् क्षीरोदकशायिनौ क्षीरोदकशायिनः
तृतीयाक्षीरोदकशायिना क्षीरोदकशायिभ्याम् क्षीरोदकशायिभिः
चतुर्थीक्षीरोदकशायिने क्षीरोदकशायिभ्याम् क्षीरोदकशायिभ्यः
पञ्चमीक्षीरोदकशायिनः क्षीरोदकशायिभ्याम् क्षीरोदकशायिभ्यः
षष्ठीक्षीरोदकशायिनः क्षीरोदकशायिनोः क्षीरोदकशायिनाम्
सप्तमीक्षीरोदकशायिनि क्षीरोदकशायिनोः क्षीरोदकशायिषु

समास क्षीरोदकशायि

अव्यय ॰क्षीरोदकशायि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria