Declension table of kṣīrodadhi

Deva

MasculineSingularDualPlural
Nominativekṣīrodadhiḥ kṣīrodadhī kṣīrodadhayaḥ
Vocativekṣīrodadhe kṣīrodadhī kṣīrodadhayaḥ
Accusativekṣīrodadhim kṣīrodadhī kṣīrodadhīn
Instrumentalkṣīrodadhinā kṣīrodadhibhyām kṣīrodadhibhiḥ
Dativekṣīrodadhaye kṣīrodadhibhyām kṣīrodadhibhyaḥ
Ablativekṣīrodadheḥ kṣīrodadhibhyām kṣīrodadhibhyaḥ
Genitivekṣīrodadheḥ kṣīrodadhyoḥ kṣīrodadhīnām
Locativekṣīrodadhau kṣīrodadhyoḥ kṣīrodadhiṣu

Compound kṣīrodadhi -

Adverb -kṣīrodadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria