Declension table of kṣīrasagara

Deva

MasculineSingularDualPlural
Nominativekṣīrasagaraḥ kṣīrasagarau kṣīrasagarāḥ
Vocativekṣīrasagara kṣīrasagarau kṣīrasagarāḥ
Accusativekṣīrasagaram kṣīrasagarau kṣīrasagarān
Instrumentalkṣīrasagareṇa kṣīrasagarābhyām kṣīrasagaraiḥ kṣīrasagarebhiḥ
Dativekṣīrasagarāya kṣīrasagarābhyām kṣīrasagarebhyaḥ
Ablativekṣīrasagarāt kṣīrasagarābhyām kṣīrasagarebhyaḥ
Genitivekṣīrasagarasya kṣīrasagarayoḥ kṣīrasagarāṇām
Locativekṣīrasagare kṣīrasagarayoḥ kṣīrasagareṣu

Compound kṣīrasagara -

Adverb -kṣīrasagaram -kṣīrasagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria