Declension table of kṣīrapāna

Deva

MasculineSingularDualPlural
Nominativekṣīrapānaḥ kṣīrapānau kṣīrapānāḥ
Vocativekṣīrapāna kṣīrapānau kṣīrapānāḥ
Accusativekṣīrapānam kṣīrapānau kṣīrapānān
Instrumentalkṣīrapānena kṣīrapānābhyām kṣīrapānaiḥ kṣīrapānebhiḥ
Dativekṣīrapānāya kṣīrapānābhyām kṣīrapānebhyaḥ
Ablativekṣīrapānāt kṣīrapānābhyām kṣīrapānebhyaḥ
Genitivekṣīrapānasya kṣīrapānayoḥ kṣīrapānānām
Locativekṣīrapāne kṣīrapānayoḥ kṣīrapāneṣu

Compound kṣīrapāna -

Adverb -kṣīrapānam -kṣīrapānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria