Declension table of kṣīranīranyāya

Deva

MasculineSingularDualPlural
Nominativekṣīranīranyāyaḥ kṣīranīranyāyau kṣīranīranyāyāḥ
Vocativekṣīranīranyāya kṣīranīranyāyau kṣīranīranyāyāḥ
Accusativekṣīranīranyāyam kṣīranīranyāyau kṣīranīranyāyān
Instrumentalkṣīranīranyāyena kṣīranīranyāyābhyām kṣīranīranyāyaiḥ kṣīranīranyāyebhiḥ
Dativekṣīranīranyāyāya kṣīranīranyāyābhyām kṣīranīranyāyebhyaḥ
Ablativekṣīranīranyāyāt kṣīranīranyāyābhyām kṣīranīranyāyebhyaḥ
Genitivekṣīranīranyāyasya kṣīranīranyāyayoḥ kṣīranīranyāyānām
Locativekṣīranīranyāye kṣīranīranyāyayoḥ kṣīranīranyāyeṣu

Compound kṣīranīranyāya -

Adverb -kṣīranīranyāyam -kṣīranīranyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria