Declension table of kṣīramahārṇava

Deva

MasculineSingularDualPlural
Nominativekṣīramahārṇavaḥ kṣīramahārṇavau kṣīramahārṇavāḥ
Vocativekṣīramahārṇava kṣīramahārṇavau kṣīramahārṇavāḥ
Accusativekṣīramahārṇavam kṣīramahārṇavau kṣīramahārṇavān
Instrumentalkṣīramahārṇavena kṣīramahārṇavābhyām kṣīramahārṇavaiḥ kṣīramahārṇavebhiḥ
Dativekṣīramahārṇavāya kṣīramahārṇavābhyām kṣīramahārṇavebhyaḥ
Ablativekṣīramahārṇavāt kṣīramahārṇavābhyām kṣīramahārṇavebhyaḥ
Genitivekṣīramahārṇavasya kṣīramahārṇavayoḥ kṣīramahārṇavānām
Locativekṣīramahārṇave kṣīramahārṇavayoḥ kṣīramahārṇaveṣu

Compound kṣīramahārṇava -

Adverb -kṣīramahārṇavam -kṣīramahārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria