Declension table of kṣīrārāmeśvara

Deva

MasculineSingularDualPlural
Nominativekṣīrārāmeśvaraḥ kṣīrārāmeśvarau kṣīrārāmeśvarāḥ
Vocativekṣīrārāmeśvara kṣīrārāmeśvarau kṣīrārāmeśvarāḥ
Accusativekṣīrārāmeśvaram kṣīrārāmeśvarau kṣīrārāmeśvarān
Instrumentalkṣīrārāmeśvareṇa kṣīrārāmeśvarābhyām kṣīrārāmeśvaraiḥ kṣīrārāmeśvarebhiḥ
Dativekṣīrārāmeśvarāya kṣīrārāmeśvarābhyām kṣīrārāmeśvarebhyaḥ
Ablativekṣīrārāmeśvarāt kṣīrārāmeśvarābhyām kṣīrārāmeśvarebhyaḥ
Genitivekṣīrārāmeśvarasya kṣīrārāmeśvarayoḥ kṣīrārāmeśvarāṇām
Locativekṣīrārāmeśvare kṣīrārāmeśvarayoḥ kṣīrārāmeśvareṣu

Compound kṣīrārāmeśvara -

Adverb -kṣīrārāmeśvaram -kṣīrārāmeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria