Declension table of kṣīra

Deva

NeuterSingularDualPlural
Nominativekṣīram kṣīre kṣīrāṇi
Vocativekṣīra kṣīre kṣīrāṇi
Accusativekṣīram kṣīre kṣīrāṇi
Instrumentalkṣīreṇa kṣīrābhyām kṣīraiḥ
Dativekṣīrāya kṣīrābhyām kṣīrebhyaḥ
Ablativekṣīrāt kṣīrābhyām kṣīrebhyaḥ
Genitivekṣīrasya kṣīrayoḥ kṣīrāṇām
Locativekṣīre kṣīrayoḥ kṣīreṣu

Compound kṣīra -

Adverb -kṣīram -kṣīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria