Declension table of kṣīṇavṛtti

Deva

NeuterSingularDualPlural
Nominativekṣīṇavṛtti kṣīṇavṛttinī kṣīṇavṛttīni
Vocativekṣīṇavṛtti kṣīṇavṛttinī kṣīṇavṛttīni
Accusativekṣīṇavṛtti kṣīṇavṛttinī kṣīṇavṛttīni
Instrumentalkṣīṇavṛttinā kṣīṇavṛttibhyām kṣīṇavṛttibhiḥ
Dativekṣīṇavṛttine kṣīṇavṛttibhyām kṣīṇavṛttibhyaḥ
Ablativekṣīṇavṛttinaḥ kṣīṇavṛttibhyām kṣīṇavṛttibhyaḥ
Genitivekṣīṇavṛttinaḥ kṣīṇavṛttinoḥ kṣīṇavṛttīnām
Locativekṣīṇavṛttini kṣīṇavṛttinoḥ kṣīṇavṛttiṣu

Compound kṣīṇavṛtti -

Adverb -kṣīṇavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria