Declension table of kṣīṇavṛtti

Deva

FeminineSingularDualPlural
Nominativekṣīṇavṛttiḥ kṣīṇavṛttī kṣīṇavṛttayaḥ
Vocativekṣīṇavṛtte kṣīṇavṛttī kṣīṇavṛttayaḥ
Accusativekṣīṇavṛttim kṣīṇavṛttī kṣīṇavṛttīḥ
Instrumentalkṣīṇavṛttyā kṣīṇavṛttibhyām kṣīṇavṛttibhiḥ
Dativekṣīṇavṛttyai kṣīṇavṛttaye kṣīṇavṛttibhyām kṣīṇavṛttibhyaḥ
Ablativekṣīṇavṛttyāḥ kṣīṇavṛtteḥ kṣīṇavṛttibhyām kṣīṇavṛttibhyaḥ
Genitivekṣīṇavṛttyāḥ kṣīṇavṛtteḥ kṣīṇavṛttyoḥ kṣīṇavṛttīnām
Locativekṣīṇavṛttyām kṣīṇavṛttau kṣīṇavṛttyoḥ kṣīṇavṛttiṣu

Compound kṣīṇavṛtti -

Adverb -kṣīṇavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria