Declension table of kṣīṇatoya

Deva

NeuterSingularDualPlural
Nominativekṣīṇatoyam kṣīṇatoye kṣīṇatoyāni
Vocativekṣīṇatoya kṣīṇatoye kṣīṇatoyāni
Accusativekṣīṇatoyam kṣīṇatoye kṣīṇatoyāni
Instrumentalkṣīṇatoyena kṣīṇatoyābhyām kṣīṇatoyaiḥ
Dativekṣīṇatoyāya kṣīṇatoyābhyām kṣīṇatoyebhyaḥ
Ablativekṣīṇatoyāt kṣīṇatoyābhyām kṣīṇatoyebhyaḥ
Genitivekṣīṇatoyasya kṣīṇatoyayoḥ kṣīṇatoyānām
Locativekṣīṇatoye kṣīṇatoyayoḥ kṣīṇatoyeṣu

Compound kṣīṇatoya -

Adverb -kṣīṇatoyam -kṣīṇatoyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria