Declension table of kṣīṇatoya

Deva

MasculineSingularDualPlural
Nominativekṣīṇatoyaḥ kṣīṇatoyau kṣīṇatoyāḥ
Vocativekṣīṇatoya kṣīṇatoyau kṣīṇatoyāḥ
Accusativekṣīṇatoyam kṣīṇatoyau kṣīṇatoyān
Instrumentalkṣīṇatoyena kṣīṇatoyābhyām kṣīṇatoyaiḥ kṣīṇatoyebhiḥ
Dativekṣīṇatoyāya kṣīṇatoyābhyām kṣīṇatoyebhyaḥ
Ablativekṣīṇatoyāt kṣīṇatoyābhyām kṣīṇatoyebhyaḥ
Genitivekṣīṇatoyasya kṣīṇatoyayoḥ kṣīṇatoyānām
Locativekṣīṇatoye kṣīṇatoyayoḥ kṣīṇatoyeṣu

Compound kṣīṇatoya -

Adverb -kṣīṇatoyam -kṣīṇatoyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria