Declension table of kṣetrapati

Deva

MasculineSingularDualPlural
Nominativekṣetrapatiḥ kṣetrapatī kṣetrapatayaḥ
Vocativekṣetrapate kṣetrapatī kṣetrapatayaḥ
Accusativekṣetrapatim kṣetrapatī kṣetrapatīn
Instrumentalkṣetrapatinā kṣetrapatibhyām kṣetrapatibhiḥ
Dativekṣetrapataye kṣetrapatibhyām kṣetrapatibhyaḥ
Ablativekṣetrapateḥ kṣetrapatibhyām kṣetrapatibhyaḥ
Genitivekṣetrapateḥ kṣetrapatyoḥ kṣetrapatīnām
Locativekṣetrapatau kṣetrapatyoḥ kṣetrapatiṣu

Compound kṣetrapati -

Adverb -kṣetrapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria