Declension table of kṣepiṣṭha

Deva

NeuterSingularDualPlural
Nominativekṣepiṣṭham kṣepiṣṭhe kṣepiṣṭhāni
Vocativekṣepiṣṭha kṣepiṣṭhe kṣepiṣṭhāni
Accusativekṣepiṣṭham kṣepiṣṭhe kṣepiṣṭhāni
Instrumentalkṣepiṣṭhena kṣepiṣṭhābhyām kṣepiṣṭhaiḥ
Dativekṣepiṣṭhāya kṣepiṣṭhābhyām kṣepiṣṭhebhyaḥ
Ablativekṣepiṣṭhāt kṣepiṣṭhābhyām kṣepiṣṭhebhyaḥ
Genitivekṣepiṣṭhasya kṣepiṣṭhayoḥ kṣepiṣṭhānām
Locativekṣepiṣṭhe kṣepiṣṭhayoḥ kṣepiṣṭheṣu

Compound kṣepiṣṭha -

Adverb -kṣepiṣṭham -kṣepiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria