Declension table of kṣepiṣṭha

Deva

MasculineSingularDualPlural
Nominativekṣepiṣṭhaḥ kṣepiṣṭhau kṣepiṣṭhāḥ
Vocativekṣepiṣṭha kṣepiṣṭhau kṣepiṣṭhāḥ
Accusativekṣepiṣṭham kṣepiṣṭhau kṣepiṣṭhān
Instrumentalkṣepiṣṭhena kṣepiṣṭhābhyām kṣepiṣṭhaiḥ kṣepiṣṭhebhiḥ
Dativekṣepiṣṭhāya kṣepiṣṭhābhyām kṣepiṣṭhebhyaḥ
Ablativekṣepiṣṭhāt kṣepiṣṭhābhyām kṣepiṣṭhebhyaḥ
Genitivekṣepiṣṭhasya kṣepiṣṭhayoḥ kṣepiṣṭhānām
Locativekṣepiṣṭhe kṣepiṣṭhayoḥ kṣepiṣṭheṣu

Compound kṣepiṣṭha -

Adverb -kṣepiṣṭham -kṣepiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria