Declension table of kṣemīśvara

Deva

MasculineSingularDualPlural
Nominativekṣemīśvaraḥ kṣemīśvarau kṣemīśvarāḥ
Vocativekṣemīśvara kṣemīśvarau kṣemīśvarāḥ
Accusativekṣemīśvaram kṣemīśvarau kṣemīśvarān
Instrumentalkṣemīśvareṇa kṣemīśvarābhyām kṣemīśvaraiḥ kṣemīśvarebhiḥ
Dativekṣemīśvarāya kṣemīśvarābhyām kṣemīśvarebhyaḥ
Ablativekṣemīśvarāt kṣemīśvarābhyām kṣemīśvarebhyaḥ
Genitivekṣemīśvarasya kṣemīśvarayoḥ kṣemīśvarāṇām
Locativekṣemīśvare kṣemīśvarayoḥ kṣemīśvareṣu

Compound kṣemīśvara -

Adverb -kṣemīśvaram -kṣemīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria