Declension table of kṣemendra

Deva

MasculineSingularDualPlural
Nominativekṣemendraḥ kṣemendrau kṣemendrāḥ
Vocativekṣemendra kṣemendrau kṣemendrāḥ
Accusativekṣemendram kṣemendrau kṣemendrān
Instrumentalkṣemendreṇa kṣemendrābhyām kṣemendraiḥ kṣemendrebhiḥ
Dativekṣemendrāya kṣemendrābhyām kṣemendrebhyaḥ
Ablativekṣemendrāt kṣemendrābhyām kṣemendrebhyaḥ
Genitivekṣemendrasya kṣemendrayoḥ kṣemendrāṇām
Locativekṣemendre kṣemendrayoḥ kṣemendreṣu

Compound kṣemendra -

Adverb -kṣemendram -kṣemendrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria