Declension table of kṣematara

Deva

NeuterSingularDualPlural
Nominativekṣemataram kṣematare kṣematarāṇi
Vocativekṣematara kṣematare kṣematarāṇi
Accusativekṣemataram kṣematare kṣematarāṇi
Instrumentalkṣematareṇa kṣematarābhyām kṣemataraiḥ
Dativekṣematarāya kṣematarābhyām kṣematarebhyaḥ
Ablativekṣematarāt kṣematarābhyām kṣematarebhyaḥ
Genitivekṣematarasya kṣematarayoḥ kṣematarāṇām
Locativekṣematare kṣematarayoḥ kṣematareṣu

Compound kṣematara -

Adverb -kṣemataram -kṣematarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria