सुबन्तावली क्षेमतर

Roma

पुमान्एकद्विबहु
प्रथमाक्षेमतरः क्षेमतरौ क्षेमतराः
सम्बोधनम्क्षेमतर क्षेमतरौ क्षेमतराः
द्वितीयाक्षेमतरम् क्षेमतरौ क्षेमतरान्
तृतीयाक्षेमतरेण क्षेमतराभ्याम् क्षेमतरैः क्षेमतरेभिः
चतुर्थीक्षेमतराय क्षेमतराभ्याम् क्षेमतरेभ्यः
पञ्चमीक्षेमतरात् क्षेमतराभ्याम् क्षेमतरेभ्यः
षष्ठीक्षेमतरस्य क्षेमतरयोः क्षेमतराणाम्
सप्तमीक्षेमतरे क्षेमतरयोः क्षेमतरेषु

समास क्षेमतर

अव्यय ॰क्षेमतरम् ॰क्षेमतरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria