Declension table of kṣemaṅkarī

Deva

FeminineSingularDualPlural
Nominativekṣemaṅkarī kṣemaṅkaryau kṣemaṅkaryaḥ
Vocativekṣemaṅkari kṣemaṅkaryau kṣemaṅkaryaḥ
Accusativekṣemaṅkarīm kṣemaṅkaryau kṣemaṅkarīḥ
Instrumentalkṣemaṅkaryā kṣemaṅkarībhyām kṣemaṅkarībhiḥ
Dativekṣemaṅkaryai kṣemaṅkarībhyām kṣemaṅkarībhyaḥ
Ablativekṣemaṅkaryāḥ kṣemaṅkarībhyām kṣemaṅkarībhyaḥ
Genitivekṣemaṅkaryāḥ kṣemaṅkaryoḥ kṣemaṅkarīṇām
Locativekṣemaṅkaryām kṣemaṅkaryoḥ kṣemaṅkarīṣu

Compound kṣemaṅkari - kṣemaṅkarī -

Adverb -kṣemaṅkari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria