Declension table of kṣemaṅkara

Deva

MasculineSingularDualPlural
Nominativekṣemaṅkaraḥ kṣemaṅkarau kṣemaṅkarāḥ
Vocativekṣemaṅkara kṣemaṅkarau kṣemaṅkarāḥ
Accusativekṣemaṅkaram kṣemaṅkarau kṣemaṅkarān
Instrumentalkṣemaṅkareṇa kṣemaṅkarābhyām kṣemaṅkaraiḥ kṣemaṅkarebhiḥ
Dativekṣemaṅkarāya kṣemaṅkarābhyām kṣemaṅkarebhyaḥ
Ablativekṣemaṅkarāt kṣemaṅkarābhyām kṣemaṅkarebhyaḥ
Genitivekṣemaṅkarasya kṣemaṅkarayoḥ kṣemaṅkarāṇām
Locativekṣemaṅkare kṣemaṅkarayoḥ kṣemaṅkareṣu

Compound kṣemaṅkara -

Adverb -kṣemaṅkaram -kṣemaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria