Declension table of kṣaya_2

Deva

MasculineSingularDualPlural
Nominativekṣayaḥ kṣayau kṣayāḥ
Vocativekṣaya kṣayau kṣayāḥ
Accusativekṣayam kṣayau kṣayān
Instrumentalkṣayeṇa kṣayābhyām kṣayaiḥ kṣayebhiḥ
Dativekṣayāya kṣayābhyām kṣayebhyaḥ
Ablativekṣayāt kṣayābhyām kṣayebhyaḥ
Genitivekṣayasya kṣayayoḥ kṣayāṇām
Locativekṣaye kṣayayoḥ kṣayeṣu

Compound kṣaya -

Adverb -kṣayam -kṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria