Declension table of kṣaya_1

Deva

NeuterSingularDualPlural
Nominativekṣayam kṣaye kṣayāṇi
Vocativekṣaya kṣaye kṣayāṇi
Accusativekṣayam kṣaye kṣayāṇi
Instrumentalkṣayeṇa kṣayābhyām kṣayaiḥ
Dativekṣayāya kṣayābhyām kṣayebhyaḥ
Ablativekṣayāt kṣayābhyām kṣayebhyaḥ
Genitivekṣayasya kṣayayoḥ kṣayāṇām
Locativekṣaye kṣayayoḥ kṣayeṣu

Compound kṣaya -

Adverb -kṣayam -kṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria