Declension table of kṣattṛ

Deva

NeuterSingularDualPlural
Nominativekṣattṛ kṣattṛṇī kṣattṝṇi
Vocativekṣattṛ kṣattṛṇī kṣattṝṇi
Accusativekṣattṛ kṣattṛṇī kṣattṝṇi
Instrumentalkṣattṛṇā kṣattṛbhyām kṣattṛbhiḥ
Dativekṣattṛṇe kṣattṛbhyām kṣattṛbhyaḥ
Ablativekṣattṛṇaḥ kṣattṛbhyām kṣattṛbhyaḥ
Genitivekṣattṛṇaḥ kṣattṛṇoḥ kṣattṝṇām
Locativekṣattṛṇi kṣattṛṇoḥ kṣattṛṣu

Compound kṣattṛ -

Adverb -kṣattṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria